śrī mārkaṇḍeya prokta laghu durgā saptaśatī

classic Classic list List threaded Threaded
1 message Options
ssjoshi ssjoshi
Reply | Threaded
Open this post in threaded view
|

śrī mārkaṇḍeya prokta laghu durgā saptaśatī

श्री मार्कण्डेय-प्रोक्त लघु-दुर्गा-सप्तशती

ॐ वींवींवीं वेणुहस्ते स्तुतिविधवटुके हां तथा तानमाता,
स्वानंदेमंदरुपे अविहतनिरुते भक्तिदे मुक्तिदे त्वम् ।
हंसः सोहं विशाले वलयगतिहसे सिद्धिदे वाममार्गे,
ह्रीं ह्रीं ह्रीं सिद्धलोके कष कष विपुले वीरभद्रे नमस्ते ।। १ ।।
ॐ ह्रीं-कारं चोच्चरंती ममहरतु भयं चर्ममुंडे प्रचंडे,
खांखांखां खड्गपाणे ध्रकध्रकध्रकिते उग्ररुपे स्वरुपे ।
हुंहुंहुं-कार-नादे गगन-भुवि तथा व्यापिनी व्योमरुपे,
हंहंहं-कारनादे सुरगणनमिते राक्षसानां निहंत्रि ।। २ ।।
ऐं लोके कीर्तयंती मम हरतु भयं चंडरुपे नमस्ते,
घ्रां घ्रां घ्रां घोररुपे घघघघघटिते घर्घरे घोररावे ।
निर्मांसे काकजंघे घसित-नख-नखा-धूम्र-नेत्रे त्रिनेत्रे,
हस्ताब्जे शूलमुंडे कलकुलकुकुले श्रीमहेशी नमस्ते ।। ३ ।।
क्रीं क्रीं क्रीं ऐं कुमारी कुहकुहमखिले कोकिले,
मानुरागे मुद्रासंज्ञत्रिरेखां कुरु कुरु सततं श्रीमहामारि गुह्ये ।
तेजोंगे सिद्धिनाथे मनुपवनचले नैव आज्ञा निधाने,
ऐंकारे रात्रिमध्ये शयितपशुजने तंत्रकांते नमस्ते ।। ४ ।।
ॐ व्रां व्रीं व्रुं व्रूं कवित्ये दहनपुरगते रुक्मरुपेण चक्रे,
त्रिःशक्त्या युक्तवर्णादिककरनमिते दादिवंपूर्णवर्णे ।
ह्रीं-स्थाने कामराजे ज्वल ज्वल ज्वलिते कोशितैस्तास्तुपत्रे
स्वच्छंदं कष्टनाशे सुरवरवपुषे गुह्यमुंडे नमस्ते ।। ५ ।।
ॐ घ्रां घ्रीं घ्रूं घोरतुंडे घघघघघघघे घर्घरान्यांघ्रिघोषे,
ह्रीं क्रीं द्रं द्रौं च चक्र र र र र रमिते सर्वबोधप्रधाने ।
द्रीं तीर्थे द्रीं तज्येष्ठ जुगजुगजजुगे म्लेच्छदे कालमुंडे,
सर्वांगे रक्तघोरामथनकरवरे वज्रदंडे नमस्ते ।। ६ ।।
ॐ क्रां क्रीं क्रूं वामभित्ते गगनगडगडे गुह्ययोन्याहिमुंडे,
वज्रांगे वज्रहस्ते सुरपतिवरदे मत्तमातंगरुढे ।
सूतेजे शुद्धदेहे ललललललिते छेदिते पाशजाले,
कुंडल्याकाररुपे वृषवृषभहरे ऐंद्रि मातर्नमस्ते ।। ७ ।।
ॐ हुंहुंहुंकारनादे कषकषवसिनी मांसि वैतालहस्ते,
सुंसिद्धर्षैः सुसिद्धिर्ढढढढढढढः सर्वभक्षी प्रचंडी ।
जूं सः सौं शांतिकर्मे मृतमृतनिगडे निःसमे सीसमुद्रे,
देवि त्वं साधकानां भवभयहरणे भद्रकाली नमस्ते ।। ८ ।।
ॐ देवि त्वं तुर्यहस्ते करधृतपरिघे त्वं वराहस्वरुपे,
त्वं चेंद्री त्वं कुबेरी त्वमसि च जननी त्वं पुराणी महेंद्री ।
ऐं ह्रीं ह्रीं कारभूते अतलतलतले भूतले स्वर्गमार्गे,
पाताले शैलभृंगे हरिहरभुवने सिद्धिचंडी नमस्ते ।। ९ ।।
हंसि त्वं शौंडदुःखं शमितभवभये सर्वविघ्नांतकार्ये,
गांगींगूंगैंषडंगे गगनगटितटे सिद्धिदे सिद्धिसाध्ये ।
क्रूं क्रूं मुद्रागजांशो गसपवनगते त्र्यक्षरे वै कराले,
ॐ हीं हूं गां गणेशी गजमुखजननी त्वं गणेशी नमस्ते ।। १० ।।

।। इति मार्कण्डेय कृत लघु-सप्तशती दुर्गा स्तोत्रं ।।

śrī mārkaṇḍeya-prokta laghu-durgā-saptaśatī

oṃ vīṃvīṃvīṃ veṇuhaste stutividhavaṭuke hāṃ tathā tānamātā,
svānaṃdemaṃdarupe avihatanirute bhaktide muktide tvam ।
haṃsaḥ sohaṃ viśāle valayagatihase siddhide vāmamārge,
hrīṃ hrīṃ hrīṃ siddhaloke kaṣa kaṣa vipule vīrabhadre namaste ।। 1 ।।
oṃ hrīṃ-kāraṃ coccaraṃtī mamaharatu bhayaṃ carmamuṃḍe pracaṃḍe,
khāṃkhāṃkhāṃ khaḍgapāṇe dhrakadhrakadhrakite ugrarupe svarupe ।
huṃhuṃhuṃ-kāra-nāde gagana-bhuvi tathā vyāpinī vyomarupe,
haṃhaṃhaṃ-kāranāde suragaṇanamite rākṣasānāṃ nihaṃtri ।। 2 ।।
aiṃ loke kīrtayaṃtī mama haratu bhayaṃ caṃḍarupe namaste,
ghrāṃ ghrāṃ ghrāṃ ghorarupe ghaghaghaghaghaṭite gharghare ghorarāve ।
nirmāṃse kākajaṃghe ghasita-nakha-nakhā-dhūmra-netre trinetre,
hastābje śūlamuṃḍe kalakulakukule śrīmaheśī namaste ।। 3 ।।
krīṃ krīṃ krīṃ aiṃ kumārī kuhakuhamakhile kokile,
mānurāge mudrāsaṃjñatrirekhāṃ kuru kuru satataṃ śrīmahāmāri guhye ।
tejoṃge siddhināthe manupavanacale naiva ājñā nidhāne,
aiṃkāre rātrimadhye śayitapaśujane taṃtrakāṃte namaste ।। 4 ।।
oṃ vrāṃ vrīṃ vruṃ vrūṃ kavitye dahanapuragate rukmarupeṇa cakre,
triḥśaktyā yuktavarṇādikakaranamite dādivaṃpūrṇavarṇe ।
hrīṃ-sthāne kāmarāje jvala jvala jvalite kośitaistāstupatre
svacchaṃdaṃ kaṣṭanāśe suravaravapuṣe guhyamuṃḍe namaste ।। 5 ।।
oṃ ghrāṃ ghrīṃ ghrūṃ ghoratuṃḍe ghaghaghaghaghaghaghe ghargharānyāṃghrighoṣe,
hrīṃ krīṃ draṃ drauṃ ca cakra ra ra ra ra ramite sarvabodhapradhāne ।
drīṃ tīrthe drīṃ tajyeṣṭha jugajugajajuge mlecchade kālamuṃḍe,
sarvāṃge raktaghorāmathanakaravare vajradaṃḍe namaste ।। 6 ।।
oṃ krāṃ krīṃ krūṃ vāmabhitte gaganagaḍagaḍe guhyayonyāhimuṃḍe,
vajrāṃge vajrahaste surapativarade mattamātaṃgaruḍhe ।
sūteje śuddhadehe lalalalalalite chedite pāśajāle,
kuṃḍalyākārarupe vṛṣavṛṣabhahare aiṃdri mātarnamaste ।। 7 ।।
oṃ huṃhuṃhuṃkāranāde kaṣakaṣavasinī māṃsi vaitālahaste,
suṃsiddharṣaiḥ susiddhirḍhaḍhaḍhaḍhaḍhaḍhaḍhaḥ sarvabhakṣī pracaṃḍī ।
jūṃ saḥ sauṃ śāṃtikarme mṛtamṛtanigaḍe niḥsame sīsamudre,
devi tvaṃ sādhakānāṃ bhavabhayaharaṇe bhadrakālī namaste ।। 8 ।।
oṃ devi tvaṃ turyahaste karadhṛtaparighe tvaṃ varāhasvarupe,
tvaṃ ceṃdrī tvaṃ kuberī tvamasi ca jananī tvaṃ purāṇī maheṃdrī ।
aiṃ hrīṃ hrīṃ kārabhūte atalatalatale bhūtale svargamārge,
pātāle śailabhṛṃge hariharabhuvane siddhicaṃḍī namaste ।। 9 ।।
haṃsi tvaṃ śauṃḍaduḥkhaṃ śamitabhavabhaye sarvavighnāṃtakārye,
gāṃgīṃgūṃgaiṃṣaḍaṃge gaganagaṭitaṭe siddhide siddhisādhye ।
krūṃ krūṃ mudrāgajāṃśo gasapavanagate tryakṣare vai karāle,
oṃ hīṃ hūṃ gāṃ gaṇeśī gajamukhajananī tvaṃ gaṇeśī namaste ।। 10 ।।

।। iti mārkaṇḍeya kṛta laghu-saptaśatī durgā stotraṃ ।।